सुखं त्विदानीं त्रिविधं श्रृणु मे भरतर्षभ।अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति।।18.36।।
sukhaṁ tv idānīṁ tri-vidhaṁ śhṛiṇu me bharatarṣhabha abhyāsād ramate yatra duḥkhāntaṁ cha nigachchhati yat tad agre viṣham iva pariṇāme ‘mṛitopamam tat sukhaṁ sāttvikaṁ proktam ātma-buddhi-prasāda-jam
sukham—happiness; tu—but; idānīm—now; tri-vidham—of three kinds; śhṛiṇu—hear; me—from me; bharata-ṛiṣhabha—Arjun, the best of the Bharatas; abhyāsāt—by practice; ramate—rejoices; yatra—in which; duḥkha-antam—end of all suffering; cha—and; nigachchhati—reaches yat—which; tat—that; agre—at first; viṣham iva—like poison; pariṇāme—in the end; amṛita-upamam—like nectar; tat—that; sukham—happiness; sāttvikam—in the mode of goodness; proktam—is said to be; ātma-buddhi—situated in self-knowledge; prasāda-jam—generated by the pure intellect